Declension table of ?vidyājambhakavārttikā

Deva

FeminineSingularDualPlural
Nominativevidyājambhakavārttikā vidyājambhakavārttike vidyājambhakavārttikāḥ
Vocativevidyājambhakavārttike vidyājambhakavārttike vidyājambhakavārttikāḥ
Accusativevidyājambhakavārttikām vidyājambhakavārttike vidyājambhakavārttikāḥ
Instrumentalvidyājambhakavārttikayā vidyājambhakavārttikābhyām vidyājambhakavārttikābhiḥ
Dativevidyājambhakavārttikāyai vidyājambhakavārttikābhyām vidyājambhakavārttikābhyaḥ
Ablativevidyājambhakavārttikāyāḥ vidyājambhakavārttikābhyām vidyājambhakavārttikābhyaḥ
Genitivevidyājambhakavārttikāyāḥ vidyājambhakavārttikayoḥ vidyājambhakavārttikānām
Locativevidyājambhakavārttikāyām vidyājambhakavārttikayoḥ vidyājambhakavārttikāsu

Adverb -vidyājambhakavārttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria