Declension table of ?vidyāguru

Deva

MasculineSingularDualPlural
Nominativevidyāguruḥ vidyāgurū vidyāguravaḥ
Vocativevidyāguro vidyāgurū vidyāguravaḥ
Accusativevidyāgurum vidyāgurū vidyāgurūn
Instrumentalvidyāguruṇā vidyāgurubhyām vidyāgurubhiḥ
Dativevidyāgurave vidyāgurubhyām vidyāgurubhyaḥ
Ablativevidyāguroḥ vidyāgurubhyām vidyāgurubhyaḥ
Genitivevidyāguroḥ vidyāgurvoḥ vidyāgurūṇām
Locativevidyāgurau vidyāgurvoḥ vidyāguruṣu

Compound vidyāguru -

Adverb -vidyāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria