Declension table of ?vidyāgama

Deva

MasculineSingularDualPlural
Nominativevidyāgamaḥ vidyāgamau vidyāgamāḥ
Vocativevidyāgama vidyāgamau vidyāgamāḥ
Accusativevidyāgamam vidyāgamau vidyāgamān
Instrumentalvidyāgamena vidyāgamābhyām vidyāgamaiḥ vidyāgamebhiḥ
Dativevidyāgamāya vidyāgamābhyām vidyāgamebhyaḥ
Ablativevidyāgamāt vidyāgamābhyām vidyāgamebhyaḥ
Genitivevidyāgamasya vidyāgamayoḥ vidyāgamānām
Locativevidyāgame vidyāgamayoḥ vidyāgameṣu

Compound vidyāgama -

Adverb -vidyāgamam -vidyāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria