Declension table of ?vidyādhipati

Deva

MasculineSingularDualPlural
Nominativevidyādhipatiḥ vidyādhipatī vidyādhipatayaḥ
Vocativevidyādhipate vidyādhipatī vidyādhipatayaḥ
Accusativevidyādhipatim vidyādhipatī vidyādhipatīn
Instrumentalvidyādhipatinā vidyādhipatibhyām vidyādhipatibhiḥ
Dativevidyādhipataye vidyādhipatibhyām vidyādhipatibhyaḥ
Ablativevidyādhipateḥ vidyādhipatibhyām vidyādhipatibhyaḥ
Genitivevidyādhipateḥ vidyādhipatyoḥ vidyādhipatīnām
Locativevidyādhipatau vidyādhipatyoḥ vidyādhipatiṣu

Compound vidyādhipati -

Adverb -vidyādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria