Declension table of ?vidyādhipa

Deva

MasculineSingularDualPlural
Nominativevidyādhipaḥ vidyādhipau vidyādhipāḥ
Vocativevidyādhipa vidyādhipau vidyādhipāḥ
Accusativevidyādhipam vidyādhipau vidyādhipān
Instrumentalvidyādhipena vidyādhipābhyām vidyādhipaiḥ vidyādhipebhiḥ
Dativevidyādhipāya vidyādhipābhyām vidyādhipebhyaḥ
Ablativevidyādhipāt vidyādhipābhyām vidyādhipebhyaḥ
Genitivevidyādhipasya vidyādhipayoḥ vidyādhipānām
Locativevidyādhipe vidyādhipayoḥ vidyādhipeṣu

Compound vidyādhipa -

Adverb -vidyādhipam -vidyādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria