Declension table of ?vidyādhīśavaḍeru

Deva

MasculineSingularDualPlural
Nominativevidyādhīśavaḍeruḥ vidyādhīśavaḍerū vidyādhīśavaḍeravaḥ
Vocativevidyādhīśavaḍero vidyādhīśavaḍerū vidyādhīśavaḍeravaḥ
Accusativevidyādhīśavaḍerum vidyādhīśavaḍerū vidyādhīśavaḍerūn
Instrumentalvidyādhīśavaḍeruṇā vidyādhīśavaḍerubhyām vidyādhīśavaḍerubhiḥ
Dativevidyādhīśavaḍerave vidyādhīśavaḍerubhyām vidyādhīśavaḍerubhyaḥ
Ablativevidyādhīśavaḍeroḥ vidyādhīśavaḍerubhyām vidyādhīśavaḍerubhyaḥ
Genitivevidyādhīśavaḍeroḥ vidyādhīśavaḍervoḥ vidyādhīśavaḍerūṇām
Locativevidyādhīśavaḍerau vidyādhīśavaḍervoḥ vidyādhīśavaḍeruṣu

Compound vidyādhīśavaḍeru -

Adverb -vidyādhīśavaḍeru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria