Declension table of ?vidyādhīśatīrtha

Deva

NeuterSingularDualPlural
Nominativevidyādhīśatīrtham vidyādhīśatīrthe vidyādhīśatīrthāni
Vocativevidyādhīśatīrtha vidyādhīśatīrthe vidyādhīśatīrthāni
Accusativevidyādhīśatīrtham vidyādhīśatīrthe vidyādhīśatīrthāni
Instrumentalvidyādhīśatīrthena vidyādhīśatīrthābhyām vidyādhīśatīrthaiḥ
Dativevidyādhīśatīrthāya vidyādhīśatīrthābhyām vidyādhīśatīrthebhyaḥ
Ablativevidyādhīśatīrthāt vidyādhīśatīrthābhyām vidyādhīśatīrthebhyaḥ
Genitivevidyādhīśatīrthasya vidyādhīśatīrthayoḥ vidyādhīśatīrthānām
Locativevidyādhīśatīrthe vidyādhīśatīrthayoḥ vidyādhīśatīrtheṣu

Compound vidyādhīśatīrtha -

Adverb -vidyādhīśatīrtham -vidyādhīśatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria