Declension table of ?vidyādhidevatā

Deva

FeminineSingularDualPlural
Nominativevidyādhidevatā vidyādhidevate vidyādhidevatāḥ
Vocativevidyādhidevate vidyādhidevate vidyādhidevatāḥ
Accusativevidyādhidevatām vidyādhidevate vidyādhidevatāḥ
Instrumentalvidyādhidevatayā vidyādhidevatābhyām vidyādhidevatābhiḥ
Dativevidyādhidevatāyai vidyādhidevatābhyām vidyādhidevatābhyaḥ
Ablativevidyādhidevatāyāḥ vidyādhidevatābhyām vidyādhidevatābhyaḥ
Genitivevidyādhidevatāyāḥ vidyādhidevatayoḥ vidyādhidevatānām
Locativevidyādhidevatāyām vidyādhidevatayoḥ vidyādhidevatāsu

Adverb -vidyādhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria