Declension table of ?vidyādharīparijana

Deva

NeuterSingularDualPlural
Nominativevidyādharīparijanam vidyādharīparijane vidyādharīparijanāni
Vocativevidyādharīparijana vidyādharīparijane vidyādharīparijanāni
Accusativevidyādharīparijanam vidyādharīparijane vidyādharīparijanāni
Instrumentalvidyādharīparijanena vidyādharīparijanābhyām vidyādharīparijanaiḥ
Dativevidyādharīparijanāya vidyādharīparijanābhyām vidyādharīparijanebhyaḥ
Ablativevidyādharīparijanāt vidyādharīparijanābhyām vidyādharīparijanebhyaḥ
Genitivevidyādharīparijanasya vidyādharīparijanayoḥ vidyādharīparijanānām
Locativevidyādharīparijane vidyādharīparijanayoḥ vidyādharīparijaneṣu

Compound vidyādharīparijana -

Adverb -vidyādharīparijanam -vidyādharīparijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria