Declension table of ?vidyādharapiṭaka

Deva

MasculineSingularDualPlural
Nominativevidyādharapiṭakaḥ vidyādharapiṭakau vidyādharapiṭakāḥ
Vocativevidyādharapiṭaka vidyādharapiṭakau vidyādharapiṭakāḥ
Accusativevidyādharapiṭakam vidyādharapiṭakau vidyādharapiṭakān
Instrumentalvidyādharapiṭakena vidyādharapiṭakābhyām vidyādharapiṭakaiḥ vidyādharapiṭakebhiḥ
Dativevidyādharapiṭakāya vidyādharapiṭakābhyām vidyādharapiṭakebhyaḥ
Ablativevidyādharapiṭakāt vidyādharapiṭakābhyām vidyādharapiṭakebhyaḥ
Genitivevidyādharapiṭakasya vidyādharapiṭakayoḥ vidyādharapiṭakānām
Locativevidyādharapiṭake vidyādharapiṭakayoḥ vidyādharapiṭakeṣu

Compound vidyādharapiṭaka -

Adverb -vidyādharapiṭakam -vidyādharapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria