Declension table of ?vidyādharābhra

Deva

MasculineSingularDualPlural
Nominativevidyādharābhraḥ vidyādharābhrau vidyādharābhrāḥ
Vocativevidyādharābhra vidyādharābhrau vidyādharābhrāḥ
Accusativevidyādharābhram vidyādharābhrau vidyādharābhrān
Instrumentalvidyādharābhreṇa vidyādharābhrābhyām vidyādharābhraiḥ vidyādharābhrebhiḥ
Dativevidyādharābhrāya vidyādharābhrābhyām vidyādharābhrebhyaḥ
Ablativevidyādharābhrāt vidyādharābhrābhyām vidyādharābhrebhyaḥ
Genitivevidyādharābhrasya vidyādharābhrayoḥ vidyādharābhrāṇām
Locativevidyādharābhre vidyādharābhrayoḥ vidyādharābhreṣu

Compound vidyādharābhra -

Adverb -vidyādharābhram -vidyādharābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria