Declension table of ?vidyādhana

Deva

NeuterSingularDualPlural
Nominativevidyādhanam vidyādhane vidyādhanāni
Vocativevidyādhana vidyādhane vidyādhanāni
Accusativevidyādhanam vidyādhane vidyādhanāni
Instrumentalvidyādhanena vidyādhanābhyām vidyādhanaiḥ
Dativevidyādhanāya vidyādhanābhyām vidyādhanebhyaḥ
Ablativevidyādhanāt vidyādhanābhyām vidyādhanebhyaḥ
Genitivevidyādhanasya vidyādhanayoḥ vidyādhanānām
Locativevidyādhane vidyādhanayoḥ vidyādhaneṣu

Compound vidyādhana -

Adverb -vidyādhanam -vidyādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria