Declension table of ?vidyādhāra

Deva

MasculineSingularDualPlural
Nominativevidyādhāraḥ vidyādhārau vidyādhārāḥ
Vocativevidyādhāra vidyādhārau vidyādhārāḥ
Accusativevidyādhāram vidyādhārau vidyādhārān
Instrumentalvidyādhāreṇa vidyādhārābhyām vidyādhāraiḥ vidyādhārebhiḥ
Dativevidyādhārāya vidyādhārābhyām vidyādhārebhyaḥ
Ablativevidyādhārāt vidyādhārābhyām vidyādhārebhyaḥ
Genitivevidyādhārasya vidyādhārayoḥ vidyādhārāṇām
Locativevidyādhāre vidyādhārayoḥ vidyādhāreṣu

Compound vidyādhāra -

Adverb -vidyādhāram -vidyādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria