Declension table of ?vidyādevī

Deva

FeminineSingularDualPlural
Nominativevidyādevī vidyādevyau vidyādevyaḥ
Vocativevidyādevi vidyādevyau vidyādevyaḥ
Accusativevidyādevīm vidyādevyau vidyādevīḥ
Instrumentalvidyādevyā vidyādevībhyām vidyādevībhiḥ
Dativevidyādevyai vidyādevībhyām vidyādevībhyaḥ
Ablativevidyādevyāḥ vidyādevībhyām vidyādevībhyaḥ
Genitivevidyādevyāḥ vidyādevyoḥ vidyādevīnām
Locativevidyādevyām vidyādevyoḥ vidyādevīṣu

Compound vidyādevi - vidyādevī -

Adverb -vidyādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria