Declension table of ?vidyādātṛ

Deva

NeuterSingularDualPlural
Nominativevidyādātṛ vidyādātṛṇī vidyādātṝṇi
Vocativevidyādātṛ vidyādātṛṇī vidyādātṝṇi
Accusativevidyādātṛ vidyādātṛṇī vidyādātṝṇi
Instrumentalvidyādātṛṇā vidyādātṛbhyām vidyādātṛbhiḥ
Dativevidyādātṛṇe vidyādātṛbhyām vidyādātṛbhyaḥ
Ablativevidyādātṛṇaḥ vidyādātṛbhyām vidyādātṛbhyaḥ
Genitivevidyādātṛṇaḥ vidyādātṛṇoḥ vidyādātṝṇām
Locativevidyādātṛṇi vidyādātṛṇoḥ vidyādātṛṣu

Compound vidyādātṛ -

Adverb -vidyādātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria