Declension table of ?vidyādātṛ

Deva

MasculineSingularDualPlural
Nominativevidyādātā vidyādātārau vidyādātāraḥ
Vocativevidyādātaḥ vidyādātārau vidyādātāraḥ
Accusativevidyādātāram vidyādātārau vidyādātṝn
Instrumentalvidyādātrā vidyādātṛbhyām vidyādātṛbhiḥ
Dativevidyādātre vidyādātṛbhyām vidyādātṛbhyaḥ
Ablativevidyādātuḥ vidyādātṛbhyām vidyādātṛbhyaḥ
Genitivevidyādātuḥ vidyādātroḥ vidyādātṝṇām
Locativevidyādātari vidyādātroḥ vidyādātṛṣu

Compound vidyādātṛ -

Adverb -vidyādātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria