Declension table of vidyādāna

Deva

NeuterSingularDualPlural
Nominativevidyādānam vidyādāne vidyādānāni
Vocativevidyādāna vidyādāne vidyādānāni
Accusativevidyādānam vidyādāne vidyādānāni
Instrumentalvidyādānena vidyādānābhyām vidyādānaiḥ
Dativevidyādānāya vidyādānābhyām vidyādānebhyaḥ
Ablativevidyādānāt vidyādānābhyām vidyādānebhyaḥ
Genitivevidyādānasya vidyādānayoḥ vidyādānānām
Locativevidyādāne vidyādānayoḥ vidyādāneṣu

Compound vidyādāna -

Adverb -vidyādānam -vidyādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria