Declension table of ?vidyācuñcu

Deva

MasculineSingularDualPlural
Nominativevidyācuñcuḥ vidyācuñcū vidyācuñcavaḥ
Vocativevidyācuñco vidyācuñcū vidyācuñcavaḥ
Accusativevidyācuñcum vidyācuñcū vidyācuñcūn
Instrumentalvidyācuñcunā vidyācuñcubhyām vidyācuñcubhiḥ
Dativevidyācuñcave vidyācuñcubhyām vidyācuñcubhyaḥ
Ablativevidyācuñcoḥ vidyācuñcubhyām vidyācuñcubhyaḥ
Genitivevidyācuñcoḥ vidyācuñcvoḥ vidyācuñcūnām
Locativevidyācuñcau vidyācuñcvoḥ vidyācuñcuṣu

Compound vidyācuñcu -

Adverb -vidyācuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria