Declension table of ?vidyācit

Deva

NeuterSingularDualPlural
Nominativevidyācit vidyācitī vidyācinti
Vocativevidyācit vidyācitī vidyācinti
Accusativevidyācit vidyācitī vidyācinti
Instrumentalvidyācitā vidyācidbhyām vidyācidbhiḥ
Dativevidyācite vidyācidbhyām vidyācidbhyaḥ
Ablativevidyācitaḥ vidyācidbhyām vidyācidbhyaḥ
Genitivevidyācitaḥ vidyācitoḥ vidyācitām
Locativevidyāciti vidyācitoḥ vidyācitsu

Compound vidyācit -

Adverb -vidyācit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria