Declension table of ?vidyācit

Deva

MasculineSingularDualPlural
Nominativevidyācit vidyācitau vidyācitaḥ
Vocativevidyācit vidyācitau vidyācitaḥ
Accusativevidyācitam vidyācitau vidyācitaḥ
Instrumentalvidyācitā vidyācidbhyām vidyācidbhiḥ
Dativevidyācite vidyācidbhyām vidyācidbhyaḥ
Ablativevidyācitaḥ vidyācidbhyām vidyācidbhyaḥ
Genitivevidyācitaḥ vidyācitoḥ vidyācitām
Locativevidyāciti vidyācitoḥ vidyācitsu

Compound vidyācit -

Adverb -vidyācit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria