Declension table of ?vidyācaraṇasampannā

Deva

FeminineSingularDualPlural
Nominativevidyācaraṇasampannā vidyācaraṇasampanne vidyācaraṇasampannāḥ
Vocativevidyācaraṇasampanne vidyācaraṇasampanne vidyācaraṇasampannāḥ
Accusativevidyācaraṇasampannām vidyācaraṇasampanne vidyācaraṇasampannāḥ
Instrumentalvidyācaraṇasampannayā vidyācaraṇasampannābhyām vidyācaraṇasampannābhiḥ
Dativevidyācaraṇasampannāyai vidyācaraṇasampannābhyām vidyācaraṇasampannābhyaḥ
Ablativevidyācaraṇasampannāyāḥ vidyācaraṇasampannābhyām vidyācaraṇasampannābhyaḥ
Genitivevidyācaraṇasampannāyāḥ vidyācaraṇasampannayoḥ vidyācaraṇasampannānām
Locativevidyācaraṇasampannāyām vidyācaraṇasampannayoḥ vidyācaraṇasampannāsu

Adverb -vidyācaraṇasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria