Declension table of ?vidyācakravartin

Deva

MasculineSingularDualPlural
Nominativevidyācakravartī vidyācakravartinau vidyācakravartinaḥ
Vocativevidyācakravartin vidyācakravartinau vidyācakravartinaḥ
Accusativevidyācakravartinam vidyācakravartinau vidyācakravartinaḥ
Instrumentalvidyācakravartinā vidyācakravartibhyām vidyācakravartibhiḥ
Dativevidyācakravartine vidyācakravartibhyām vidyācakravartibhyaḥ
Ablativevidyācakravartinaḥ vidyācakravartibhyām vidyācakravartibhyaḥ
Genitivevidyācakravartinaḥ vidyācakravartinoḥ vidyācakravartinām
Locativevidyācakravartini vidyācakravartinoḥ vidyācakravartiṣu

Compound vidyācakravarti -

Adverb -vidyācakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria