Declension table of ?vidyācaṇā

Deva

FeminineSingularDualPlural
Nominativevidyācaṇā vidyācaṇe vidyācaṇāḥ
Vocativevidyācaṇe vidyācaṇe vidyācaṇāḥ
Accusativevidyācaṇām vidyācaṇe vidyācaṇāḥ
Instrumentalvidyācaṇayā vidyācaṇābhyām vidyācaṇābhiḥ
Dativevidyācaṇāyai vidyācaṇābhyām vidyācaṇābhyaḥ
Ablativevidyācaṇāyāḥ vidyācaṇābhyām vidyācaṇābhyaḥ
Genitivevidyācaṇāyāḥ vidyācaṇayoḥ vidyācaṇānām
Locativevidyācaṇāyām vidyācaṇayoḥ vidyācaṇāsu

Adverb -vidyācaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria