Declension table of ?vidyācaṇa

Deva

NeuterSingularDualPlural
Nominativevidyācaṇam vidyācaṇe vidyācaṇāni
Vocativevidyācaṇa vidyācaṇe vidyācaṇāni
Accusativevidyācaṇam vidyācaṇe vidyācaṇāni
Instrumentalvidyācaṇena vidyācaṇābhyām vidyācaṇaiḥ
Dativevidyācaṇāya vidyācaṇābhyām vidyācaṇebhyaḥ
Ablativevidyācaṇāt vidyācaṇābhyām vidyācaṇebhyaḥ
Genitivevidyācaṇasya vidyācaṇayoḥ vidyācaṇānām
Locativevidyācaṇe vidyācaṇayoḥ vidyācaṇeṣu

Compound vidyācaṇa -

Adverb -vidyācaṇam -vidyācaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria