Declension table of ?vidyācaṇa

Deva

MasculineSingularDualPlural
Nominativevidyācaṇaḥ vidyācaṇau vidyācaṇāḥ
Vocativevidyācaṇa vidyācaṇau vidyācaṇāḥ
Accusativevidyācaṇam vidyācaṇau vidyācaṇān
Instrumentalvidyācaṇena vidyācaṇābhyām vidyācaṇaiḥ vidyācaṇebhiḥ
Dativevidyācaṇāya vidyācaṇābhyām vidyācaṇebhyaḥ
Ablativevidyācaṇāt vidyācaṇābhyām vidyācaṇebhyaḥ
Genitivevidyācaṇasya vidyācaṇayoḥ vidyācaṇānām
Locativevidyācaṇe vidyācaṇayoḥ vidyācaṇeṣu

Compound vidyācaṇa -

Adverb -vidyācaṇam -vidyācaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria