Declension table of vidyābhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevidyābhūṣaṇaḥ vidyābhūṣaṇau vidyābhūṣaṇāḥ
Vocativevidyābhūṣaṇa vidyābhūṣaṇau vidyābhūṣaṇāḥ
Accusativevidyābhūṣaṇam vidyābhūṣaṇau vidyābhūṣaṇān
Instrumentalvidyābhūṣaṇena vidyābhūṣaṇābhyām vidyābhūṣaṇaiḥ vidyābhūṣaṇebhiḥ
Dativevidyābhūṣaṇāya vidyābhūṣaṇābhyām vidyābhūṣaṇebhyaḥ
Ablativevidyābhūṣaṇāt vidyābhūṣaṇābhyām vidyābhūṣaṇebhyaḥ
Genitivevidyābhūṣaṇasya vidyābhūṣaṇayoḥ vidyābhūṣaṇānām
Locativevidyābhūṣaṇe vidyābhūṣaṇayoḥ vidyābhūṣaṇeṣu

Compound vidyābhūṣaṇa -

Adverb -vidyābhūṣaṇam -vidyābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria