Declension table of ?vidyābhimānavat

Deva

NeuterSingularDualPlural
Nominativevidyābhimānavat vidyābhimānavantī vidyābhimānavatī vidyābhimānavanti
Vocativevidyābhimānavat vidyābhimānavantī vidyābhimānavatī vidyābhimānavanti
Accusativevidyābhimānavat vidyābhimānavantī vidyābhimānavatī vidyābhimānavanti
Instrumentalvidyābhimānavatā vidyābhimānavadbhyām vidyābhimānavadbhiḥ
Dativevidyābhimānavate vidyābhimānavadbhyām vidyābhimānavadbhyaḥ
Ablativevidyābhimānavataḥ vidyābhimānavadbhyām vidyābhimānavadbhyaḥ
Genitivevidyābhimānavataḥ vidyābhimānavatoḥ vidyābhimānavatām
Locativevidyābhimānavati vidyābhimānavatoḥ vidyābhimānavatsu

Adverb -vidyābhimānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria