Declension table of ?vidyābhimānavat

Deva

MasculineSingularDualPlural
Nominativevidyābhimānavān vidyābhimānavantau vidyābhimānavantaḥ
Vocativevidyābhimānavan vidyābhimānavantau vidyābhimānavantaḥ
Accusativevidyābhimānavantam vidyābhimānavantau vidyābhimānavataḥ
Instrumentalvidyābhimānavatā vidyābhimānavadbhyām vidyābhimānavadbhiḥ
Dativevidyābhimānavate vidyābhimānavadbhyām vidyābhimānavadbhyaḥ
Ablativevidyābhimānavataḥ vidyābhimānavadbhyām vidyābhimānavadbhyaḥ
Genitivevidyābhimānavataḥ vidyābhimānavatoḥ vidyābhimānavatām
Locativevidyābhimānavati vidyābhimānavatoḥ vidyābhimānavatsu

Compound vidyābhimānavat -

Adverb -vidyābhimānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria