Declension table of ?vidyābharaṇī

Deva

FeminineSingularDualPlural
Nominativevidyābharaṇī vidyābharaṇyau vidyābharaṇyaḥ
Vocativevidyābharaṇi vidyābharaṇyau vidyābharaṇyaḥ
Accusativevidyābharaṇīm vidyābharaṇyau vidyābharaṇīḥ
Instrumentalvidyābharaṇyā vidyābharaṇībhyām vidyābharaṇībhiḥ
Dativevidyābharaṇyai vidyābharaṇībhyām vidyābharaṇībhyaḥ
Ablativevidyābharaṇyāḥ vidyābharaṇībhyām vidyābharaṇībhyaḥ
Genitivevidyābharaṇyāḥ vidyābharaṇyoḥ vidyābharaṇīnām
Locativevidyābharaṇyām vidyābharaṇyoḥ vidyābharaṇīṣu

Compound vidyābharaṇi - vidyābharaṇī -

Adverb -vidyābharaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria