Declension table of ?vidyābhaṭṭapaddhati

Deva

FeminineSingularDualPlural
Nominativevidyābhaṭṭapaddhatiḥ vidyābhaṭṭapaddhatī vidyābhaṭṭapaddhatayaḥ
Vocativevidyābhaṭṭapaddhate vidyābhaṭṭapaddhatī vidyābhaṭṭapaddhatayaḥ
Accusativevidyābhaṭṭapaddhatim vidyābhaṭṭapaddhatī vidyābhaṭṭapaddhatīḥ
Instrumentalvidyābhaṭṭapaddhatyā vidyābhaṭṭapaddhatibhyām vidyābhaṭṭapaddhatibhiḥ
Dativevidyābhaṭṭapaddhatyai vidyābhaṭṭapaddhataye vidyābhaṭṭapaddhatibhyām vidyābhaṭṭapaddhatibhyaḥ
Ablativevidyābhaṭṭapaddhatyāḥ vidyābhaṭṭapaddhateḥ vidyābhaṭṭapaddhatibhyām vidyābhaṭṭapaddhatibhyaḥ
Genitivevidyābhaṭṭapaddhatyāḥ vidyābhaṭṭapaddhateḥ vidyābhaṭṭapaddhatyoḥ vidyābhaṭṭapaddhatīnām
Locativevidyābhaṭṭapaddhatyām vidyābhaṭṭapaddhatau vidyābhaṭṭapaddhatyoḥ vidyābhaṭṭapaddhatiṣu

Compound vidyābhaṭṭapaddhati -

Adverb -vidyābhaṭṭapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria