Declension table of ?vidviṣatā

Deva

FeminineSingularDualPlural
Nominativevidviṣatā vidviṣate vidviṣatāḥ
Vocativevidviṣate vidviṣate vidviṣatāḥ
Accusativevidviṣatām vidviṣate vidviṣatāḥ
Instrumentalvidviṣatayā vidviṣatābhyām vidviṣatābhiḥ
Dativevidviṣatāyai vidviṣatābhyām vidviṣatābhyaḥ
Ablativevidviṣatāyāḥ vidviṣatābhyām vidviṣatābhyaḥ
Genitivevidviṣatāyāḥ vidviṣatayoḥ vidviṣatānām
Locativevidviṣatāyām vidviṣatayoḥ vidviṣatāsu

Adverb -vidviṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria