Declension table of ?vidviṣāṇā

Deva

FeminineSingularDualPlural
Nominativevidviṣāṇā vidviṣāṇe vidviṣāṇāḥ
Vocativevidviṣāṇe vidviṣāṇe vidviṣāṇāḥ
Accusativevidviṣāṇām vidviṣāṇe vidviṣāṇāḥ
Instrumentalvidviṣāṇayā vidviṣāṇābhyām vidviṣāṇābhiḥ
Dativevidviṣāṇāyai vidviṣāṇābhyām vidviṣāṇābhyaḥ
Ablativevidviṣāṇāyāḥ vidviṣāṇābhyām vidviṣāṇābhyaḥ
Genitivevidviṣāṇāyāḥ vidviṣāṇayoḥ vidviṣāṇānām
Locativevidviṣāṇāyām vidviṣāṇayoḥ vidviṣāṇāsu

Adverb -vidviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria