Declension table of ?vidviṣāṇa

Deva

MasculineSingularDualPlural
Nominativevidviṣāṇaḥ vidviṣāṇau vidviṣāṇāḥ
Vocativevidviṣāṇa vidviṣāṇau vidviṣāṇāḥ
Accusativevidviṣāṇam vidviṣāṇau vidviṣāṇān
Instrumentalvidviṣāṇena vidviṣāṇābhyām vidviṣāṇaiḥ vidviṣāṇebhiḥ
Dativevidviṣāṇāya vidviṣāṇābhyām vidviṣāṇebhyaḥ
Ablativevidviṣāṇāt vidviṣāṇābhyām vidviṣāṇebhyaḥ
Genitivevidviṣāṇasya vidviṣāṇayoḥ vidviṣāṇānām
Locativevidviṣāṇe vidviṣāṇayoḥ vidviṣāṇeṣu

Compound vidviṣāṇa -

Adverb -vidviṣāṇam -vidviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria