Declension table of ?vidviṣa

Deva

NeuterSingularDualPlural
Nominativevidviṣam vidviṣe vidviṣāṇi
Vocativevidviṣa vidviṣe vidviṣāṇi
Accusativevidviṣam vidviṣe vidviṣāṇi
Instrumentalvidviṣeṇa vidviṣābhyām vidviṣaiḥ
Dativevidviṣāya vidviṣābhyām vidviṣebhyaḥ
Ablativevidviṣāt vidviṣābhyām vidviṣebhyaḥ
Genitivevidviṣasya vidviṣayoḥ vidviṣāṇām
Locativevidviṣe vidviṣayoḥ vidviṣeṣu

Compound vidviṣa -

Adverb -vidviṣam -vidviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria