Declension table of ?vidviṣṭatā

Deva

FeminineSingularDualPlural
Nominativevidviṣṭatā vidviṣṭate vidviṣṭatāḥ
Vocativevidviṣṭate vidviṣṭate vidviṣṭatāḥ
Accusativevidviṣṭatām vidviṣṭate vidviṣṭatāḥ
Instrumentalvidviṣṭatayā vidviṣṭatābhyām vidviṣṭatābhiḥ
Dativevidviṣṭatāyai vidviṣṭatābhyām vidviṣṭatābhyaḥ
Ablativevidviṣṭatāyāḥ vidviṣṭatābhyām vidviṣṭatābhyaḥ
Genitivevidviṣṭatāyāḥ vidviṣṭatayoḥ vidviṣṭatānām
Locativevidviṣṭatāyām vidviṣṭatayoḥ vidviṣṭatāsu

Adverb -vidviṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria