Declension table of ?vidviṣṭā

Deva

FeminineSingularDualPlural
Nominativevidviṣṭā vidviṣṭe vidviṣṭāḥ
Vocativevidviṣṭe vidviṣṭe vidviṣṭāḥ
Accusativevidviṣṭām vidviṣṭe vidviṣṭāḥ
Instrumentalvidviṣṭayā vidviṣṭābhyām vidviṣṭābhiḥ
Dativevidviṣṭāyai vidviṣṭābhyām vidviṣṭābhyaḥ
Ablativevidviṣṭāyāḥ vidviṣṭābhyām vidviṣṭābhyaḥ
Genitivevidviṣṭāyāḥ vidviṣṭayoḥ vidviṣṭānām
Locativevidviṣṭāyām vidviṣṭayoḥ vidviṣṭāsu

Adverb -vidviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria