Declension table of vidviṣṭa

Deva

NeuterSingularDualPlural
Nominativevidviṣṭam vidviṣṭe vidviṣṭāni
Vocativevidviṣṭa vidviṣṭe vidviṣṭāni
Accusativevidviṣṭam vidviṣṭe vidviṣṭāni
Instrumentalvidviṣṭena vidviṣṭābhyām vidviṣṭaiḥ
Dativevidviṣṭāya vidviṣṭābhyām vidviṣṭebhyaḥ
Ablativevidviṣṭāt vidviṣṭābhyām vidviṣṭebhyaḥ
Genitivevidviṣṭasya vidviṣṭayoḥ vidviṣṭānām
Locativevidviṣṭe vidviṣṭayoḥ vidviṣṭeṣu

Compound vidviṣṭa -

Adverb -vidviṣṭam -vidviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria