Declension table of ?vidveṣyā

Deva

FeminineSingularDualPlural
Nominativevidveṣyā vidveṣye vidveṣyāḥ
Vocativevidveṣye vidveṣye vidveṣyāḥ
Accusativevidveṣyām vidveṣye vidveṣyāḥ
Instrumentalvidveṣyayā vidveṣyābhyām vidveṣyābhiḥ
Dativevidveṣyāyai vidveṣyābhyām vidveṣyābhyaḥ
Ablativevidveṣyāyāḥ vidveṣyābhyām vidveṣyābhyaḥ
Genitivevidveṣyāyāḥ vidveṣyayoḥ vidveṣyāṇām
Locativevidveṣyāyām vidveṣyayoḥ vidveṣyāsu

Adverb -vidveṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria