Declension table of ?vidveṣya

Deva

NeuterSingularDualPlural
Nominativevidveṣyam vidveṣye vidveṣyāṇi
Vocativevidveṣya vidveṣye vidveṣyāṇi
Accusativevidveṣyam vidveṣye vidveṣyāṇi
Instrumentalvidveṣyeṇa vidveṣyābhyām vidveṣyaiḥ
Dativevidveṣyāya vidveṣyābhyām vidveṣyebhyaḥ
Ablativevidveṣyāt vidveṣyābhyām vidveṣyebhyaḥ
Genitivevidveṣyasya vidveṣyayoḥ vidveṣyāṇām
Locativevidveṣye vidveṣyayoḥ vidveṣyeṣu

Compound vidveṣya -

Adverb -vidveṣyam -vidveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria