Declension table of ?vidveṣiprabhavā

Deva

FeminineSingularDualPlural
Nominativevidveṣiprabhavā vidveṣiprabhave vidveṣiprabhavāḥ
Vocativevidveṣiprabhave vidveṣiprabhave vidveṣiprabhavāḥ
Accusativevidveṣiprabhavām vidveṣiprabhave vidveṣiprabhavāḥ
Instrumentalvidveṣiprabhavayā vidveṣiprabhavābhyām vidveṣiprabhavābhiḥ
Dativevidveṣiprabhavāyai vidveṣiprabhavābhyām vidveṣiprabhavābhyaḥ
Ablativevidveṣiprabhavāyāḥ vidveṣiprabhavābhyām vidveṣiprabhavābhyaḥ
Genitivevidveṣiprabhavāyāḥ vidveṣiprabhavayoḥ vidveṣiprabhavāṇām
Locativevidveṣiprabhavāyām vidveṣiprabhavayoḥ vidveṣiprabhavāsu

Adverb -vidveṣiprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria