Declension table of ?vidveṣin

Deva

NeuterSingularDualPlural
Nominativevidveṣi vidveṣiṇī vidveṣīṇi
Vocativevidveṣin vidveṣi vidveṣiṇī vidveṣīṇi
Accusativevidveṣi vidveṣiṇī vidveṣīṇi
Instrumentalvidveṣiṇā vidveṣibhyām vidveṣibhiḥ
Dativevidveṣiṇe vidveṣibhyām vidveṣibhyaḥ
Ablativevidveṣiṇaḥ vidveṣibhyām vidveṣibhyaḥ
Genitivevidveṣiṇaḥ vidveṣiṇoḥ vidveṣiṇām
Locativevidveṣiṇi vidveṣiṇoḥ vidveṣiṣu

Compound vidveṣi -

Adverb -vidveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria