Declension table of ?vidveṣin

Deva

MasculineSingularDualPlural
Nominativevidveṣī vidveṣiṇau vidveṣiṇaḥ
Vocativevidveṣin vidveṣiṇau vidveṣiṇaḥ
Accusativevidveṣiṇam vidveṣiṇau vidveṣiṇaḥ
Instrumentalvidveṣiṇā vidveṣibhyām vidveṣibhiḥ
Dativevidveṣiṇe vidveṣibhyām vidveṣibhyaḥ
Ablativevidveṣiṇaḥ vidveṣibhyām vidveṣibhyaḥ
Genitivevidveṣiṇaḥ vidveṣiṇoḥ vidveṣiṇām
Locativevidveṣiṇi vidveṣiṇoḥ vidveṣiṣu

Compound vidveṣi -

Adverb -vidveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria