Declension table of ?vidveṣiṇī

Deva

FeminineSingularDualPlural
Nominativevidveṣiṇī vidveṣiṇyau vidveṣiṇyaḥ
Vocativevidveṣiṇi vidveṣiṇyau vidveṣiṇyaḥ
Accusativevidveṣiṇīm vidveṣiṇyau vidveṣiṇīḥ
Instrumentalvidveṣiṇyā vidveṣiṇībhyām vidveṣiṇībhiḥ
Dativevidveṣiṇyai vidveṣiṇībhyām vidveṣiṇībhyaḥ
Ablativevidveṣiṇyāḥ vidveṣiṇībhyām vidveṣiṇībhyaḥ
Genitivevidveṣiṇyāḥ vidveṣiṇyoḥ vidveṣiṇīnām
Locativevidveṣiṇyām vidveṣiṇyoḥ vidveṣiṇīṣu

Compound vidveṣiṇi - vidveṣiṇī -

Adverb -vidveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria