Declension table of ?vidveṣavīra

Deva

MasculineSingularDualPlural
Nominativevidveṣavīraḥ vidveṣavīrau vidveṣavīrāḥ
Vocativevidveṣavīra vidveṣavīrau vidveṣavīrāḥ
Accusativevidveṣavīram vidveṣavīrau vidveṣavīrān
Instrumentalvidveṣavīreṇa vidveṣavīrābhyām vidveṣavīraiḥ vidveṣavīrebhiḥ
Dativevidveṣavīrāya vidveṣavīrābhyām vidveṣavīrebhyaḥ
Ablativevidveṣavīrāt vidveṣavīrābhyām vidveṣavīrebhyaḥ
Genitivevidveṣavīrasya vidveṣavīrayoḥ vidveṣavīrāṇām
Locativevidveṣavīre vidveṣavīrayoḥ vidveṣavīreṣu

Compound vidveṣavīra -

Adverb -vidveṣavīram -vidveṣavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria