Declension table of ?vidveṣaṇī

Deva

FeminineSingularDualPlural
Nominativevidveṣaṇī vidveṣaṇyau vidveṣaṇyaḥ
Vocativevidveṣaṇi vidveṣaṇyau vidveṣaṇyaḥ
Accusativevidveṣaṇīm vidveṣaṇyau vidveṣaṇīḥ
Instrumentalvidveṣaṇyā vidveṣaṇībhyām vidveṣaṇībhiḥ
Dativevidveṣaṇyai vidveṣaṇībhyām vidveṣaṇībhyaḥ
Ablativevidveṣaṇyāḥ vidveṣaṇībhyām vidveṣaṇībhyaḥ
Genitivevidveṣaṇyāḥ vidveṣaṇyoḥ vidveṣaṇīnām
Locativevidveṣaṇyām vidveṣaṇyoḥ vidveṣaṇīṣu

Compound vidveṣaṇi - vidveṣaṇī -

Adverb -vidveṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria