Declension table of ?vidveṣaṇā

Deva

FeminineSingularDualPlural
Nominativevidveṣaṇā vidveṣaṇe vidveṣaṇāḥ
Vocativevidveṣaṇe vidveṣaṇe vidveṣaṇāḥ
Accusativevidveṣaṇām vidveṣaṇe vidveṣaṇāḥ
Instrumentalvidveṣaṇayā vidveṣaṇābhyām vidveṣaṇābhiḥ
Dativevidveṣaṇāyai vidveṣaṇābhyām vidveṣaṇābhyaḥ
Ablativevidveṣaṇāyāḥ vidveṣaṇābhyām vidveṣaṇābhyaḥ
Genitivevidveṣaṇāyāḥ vidveṣaṇayoḥ vidveṣaṇānām
Locativevidveṣaṇāyām vidveṣaṇayoḥ vidveṣaṇāsu

Adverb -vidveṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria