Declension table of ?vidveṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidveṣaṇam vidveṣaṇe vidveṣaṇāni
Vocativevidveṣaṇa vidveṣaṇe vidveṣaṇāni
Accusativevidveṣaṇam vidveṣaṇe vidveṣaṇāni
Instrumentalvidveṣaṇena vidveṣaṇābhyām vidveṣaṇaiḥ
Dativevidveṣaṇāya vidveṣaṇābhyām vidveṣaṇebhyaḥ
Ablativevidveṣaṇāt vidveṣaṇābhyām vidveṣaṇebhyaḥ
Genitivevidveṣaṇasya vidveṣaṇayoḥ vidveṣaṇānām
Locativevidveṣaṇe vidveṣaṇayoḥ vidveṣaṇeṣu

Compound vidveṣaṇa -

Adverb -vidveṣaṇam -vidveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria