Declension table of ?vidveṣaṇa

Deva

MasculineSingularDualPlural
Nominativevidveṣaṇaḥ vidveṣaṇau vidveṣaṇāḥ
Vocativevidveṣaṇa vidveṣaṇau vidveṣaṇāḥ
Accusativevidveṣaṇam vidveṣaṇau vidveṣaṇān
Instrumentalvidveṣaṇena vidveṣaṇābhyām vidveṣaṇaiḥ
Dativevidveṣaṇāya vidveṣaṇābhyām vidveṣaṇebhyaḥ
Ablativevidveṣaṇāt vidveṣaṇābhyām vidveṣaṇebhyaḥ
Genitivevidveṣaṇasya vidveṣaṇayoḥ vidveṣaṇānām
Locativevidveṣaṇe vidveṣaṇayoḥ vidveṣaṇeṣu

Compound vidveṣaṇa -

Adverb -vidveṣaṇam -vidveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria