Declension table of vidveṣa

Deva

MasculineSingularDualPlural
Nominativevidveṣaḥ vidveṣau vidveṣāḥ
Vocativevidveṣa vidveṣau vidveṣāḥ
Accusativevidveṣam vidveṣau vidveṣān
Instrumentalvidveṣeṇa vidveṣābhyām vidveṣaiḥ vidveṣebhiḥ
Dativevidveṣāya vidveṣābhyām vidveṣebhyaḥ
Ablativevidveṣāt vidveṣābhyām vidveṣebhyaḥ
Genitivevidveṣasya vidveṣayoḥ vidveṣāṇām
Locativevidveṣe vidveṣayoḥ vidveṣeṣu

Compound vidveṣa -

Adverb -vidveṣam -vidveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria