Declension table of ?vidveṣṭṛ

Deva

NeuterSingularDualPlural
Nominativevidveṣṭṛ vidveṣṭṛṇī vidveṣṭṝṇi
Vocativevidveṣṭṛ vidveṣṭṛṇī vidveṣṭṝṇi
Accusativevidveṣṭṛ vidveṣṭṛṇī vidveṣṭṝṇi
Instrumentalvidveṣṭṛṇā vidveṣṭṛbhyām vidveṣṭṛbhiḥ
Dativevidveṣṭṛṇe vidveṣṭṛbhyām vidveṣṭṛbhyaḥ
Ablativevidveṣṭṛṇaḥ vidveṣṭṛbhyām vidveṣṭṛbhyaḥ
Genitivevidveṣṭṛṇaḥ vidveṣṭṛṇoḥ vidveṣṭṝṇām
Locativevidveṣṭṛṇi vidveṣṭṛṇoḥ vidveṣṭṛṣu

Compound vidveṣṭṛ -

Adverb -vidveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria